Declension table of ?kāṇḍadhāra

Deva

MasculineSingularDualPlural
Nominativekāṇḍadhāraḥ kāṇḍadhārau kāṇḍadhārāḥ
Vocativekāṇḍadhāra kāṇḍadhārau kāṇḍadhārāḥ
Accusativekāṇḍadhāram kāṇḍadhārau kāṇḍadhārān
Instrumentalkāṇḍadhāreṇa kāṇḍadhārābhyām kāṇḍadhāraiḥ kāṇḍadhārebhiḥ
Dativekāṇḍadhārāya kāṇḍadhārābhyām kāṇḍadhārebhyaḥ
Ablativekāṇḍadhārāt kāṇḍadhārābhyām kāṇḍadhārebhyaḥ
Genitivekāṇḍadhārasya kāṇḍadhārayoḥ kāṇḍadhārāṇām
Locativekāṇḍadhāre kāṇḍadhārayoḥ kāṇḍadhāreṣu

Compound kāṇḍadhāra -

Adverb -kāṇḍadhāram -kāṇḍadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria