Declension table of ?kāṇḍāra

Deva

MasculineSingularDualPlural
Nominativekāṇḍāraḥ kāṇḍārau kāṇḍārāḥ
Vocativekāṇḍāra kāṇḍārau kāṇḍārāḥ
Accusativekāṇḍāram kāṇḍārau kāṇḍārān
Instrumentalkāṇḍāreṇa kāṇḍārābhyām kāṇḍāraiḥ kāṇḍārebhiḥ
Dativekāṇḍārāya kāṇḍārābhyām kāṇḍārebhyaḥ
Ablativekāṇḍārāt kāṇḍārābhyām kāṇḍārebhyaḥ
Genitivekāṇḍārasya kāṇḍārayoḥ kāṇḍārāṇām
Locativekāṇḍāre kāṇḍārayoḥ kāṇḍāreṣu

Compound kāṇḍāra -

Adverb -kāṇḍāram -kāṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria