Declension table of ?kāṇḍānusamaya

Deva

MasculineSingularDualPlural
Nominativekāṇḍānusamayaḥ kāṇḍānusamayau kāṇḍānusamayāḥ
Vocativekāṇḍānusamaya kāṇḍānusamayau kāṇḍānusamayāḥ
Accusativekāṇḍānusamayam kāṇḍānusamayau kāṇḍānusamayān
Instrumentalkāṇḍānusamayena kāṇḍānusamayābhyām kāṇḍānusamayaiḥ kāṇḍānusamayebhiḥ
Dativekāṇḍānusamayāya kāṇḍānusamayābhyām kāṇḍānusamayebhyaḥ
Ablativekāṇḍānusamayāt kāṇḍānusamayābhyām kāṇḍānusamayebhyaḥ
Genitivekāṇḍānusamayasya kāṇḍānusamayayoḥ kāṇḍānusamayānām
Locativekāṇḍānusamaye kāṇḍānusamayayoḥ kāṇḍānusamayeṣu

Compound kāṇḍānusamaya -

Adverb -kāṇḍānusamayam -kāṇḍānusamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria