Declension table of ?kāṇḍānukramaṇī

Deva

FeminineSingularDualPlural
Nominativekāṇḍānukramaṇī kāṇḍānukramaṇyau kāṇḍānukramaṇyaḥ
Vocativekāṇḍānukramaṇi kāṇḍānukramaṇyau kāṇḍānukramaṇyaḥ
Accusativekāṇḍānukramaṇīm kāṇḍānukramaṇyau kāṇḍānukramaṇīḥ
Instrumentalkāṇḍānukramaṇyā kāṇḍānukramaṇībhyām kāṇḍānukramaṇībhiḥ
Dativekāṇḍānukramaṇyai kāṇḍānukramaṇībhyām kāṇḍānukramaṇībhyaḥ
Ablativekāṇḍānukramaṇyāḥ kāṇḍānukramaṇībhyām kāṇḍānukramaṇībhyaḥ
Genitivekāṇḍānukramaṇyāḥ kāṇḍānukramaṇyoḥ kāṇḍānukramaṇīnām
Locativekāṇḍānukramaṇyām kāṇḍānukramaṇyoḥ kāṇḍānukramaṇīṣu

Compound kāṇḍānukramaṇi - kāṇḍānukramaṇī -

Adverb -kāṇḍānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria