Declension table of ?kāṇḍānukrama

Deva

MasculineSingularDualPlural
Nominativekāṇḍānukramaḥ kāṇḍānukramau kāṇḍānukramāḥ
Vocativekāṇḍānukrama kāṇḍānukramau kāṇḍānukramāḥ
Accusativekāṇḍānukramam kāṇḍānukramau kāṇḍānukramān
Instrumentalkāṇḍānukrameṇa kāṇḍānukramābhyām kāṇḍānukramaiḥ kāṇḍānukramebhiḥ
Dativekāṇḍānukramāya kāṇḍānukramābhyām kāṇḍānukramebhyaḥ
Ablativekāṇḍānukramāt kāṇḍānukramābhyām kāṇḍānukramebhyaḥ
Genitivekāṇḍānukramasya kāṇḍānukramayoḥ kāṇḍānukramāṇām
Locativekāṇḍānukrame kāṇḍānukramayoḥ kāṇḍānukrameṣu

Compound kāṇḍānukrama -

Adverb -kāṇḍānukramam -kāṇḍānukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria