Declension table of ?kāṇḍāgnakā

Deva

FeminineSingularDualPlural
Nominativekāṇḍāgnakā kāṇḍāgnake kāṇḍāgnakāḥ
Vocativekāṇḍāgnake kāṇḍāgnake kāṇḍāgnakāḥ
Accusativekāṇḍāgnakām kāṇḍāgnake kāṇḍāgnakāḥ
Instrumentalkāṇḍāgnakayā kāṇḍāgnakābhyām kāṇḍāgnakābhiḥ
Dativekāṇḍāgnakāyai kāṇḍāgnakābhyām kāṇḍāgnakābhyaḥ
Ablativekāṇḍāgnakāyāḥ kāṇḍāgnakābhyām kāṇḍāgnakābhyaḥ
Genitivekāṇḍāgnakāyāḥ kāṇḍāgnakayoḥ kāṇḍāgnakānām
Locativekāṇḍāgnakāyām kāṇḍāgnakayoḥ kāṇḍāgnakāsu

Adverb -kāṇḍāgnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria