Declension table of ?kāṇḍāgnaka

Deva

MasculineSingularDualPlural
Nominativekāṇḍāgnakaḥ kāṇḍāgnakau kāṇḍāgnakāḥ
Vocativekāṇḍāgnaka kāṇḍāgnakau kāṇḍāgnakāḥ
Accusativekāṇḍāgnakam kāṇḍāgnakau kāṇḍāgnakān
Instrumentalkāṇḍāgnakena kāṇḍāgnakābhyām kāṇḍāgnakaiḥ kāṇḍāgnakebhiḥ
Dativekāṇḍāgnakāya kāṇḍāgnakābhyām kāṇḍāgnakebhyaḥ
Ablativekāṇḍāgnakāt kāṇḍāgnakābhyām kāṇḍāgnakebhyaḥ
Genitivekāṇḍāgnakasya kāṇḍāgnakayoḥ kāṇḍāgnakānām
Locativekāṇḍāgnake kāṇḍāgnakayoḥ kāṇḍāgnakeṣu

Compound kāṇḍāgnaka -

Adverb -kāṇḍāgnakam -kāṇḍāgnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria