Declension table of kāṇḍa

Deva

NeuterSingularDualPlural
Nominativekāṇḍam kāṇḍe kāṇḍāni
Vocativekāṇḍa kāṇḍe kāṇḍāni
Accusativekāṇḍam kāṇḍe kāṇḍāni
Instrumentalkāṇḍena kāṇḍābhyām kāṇḍaiḥ
Dativekāṇḍāya kāṇḍābhyām kāṇḍebhyaḥ
Ablativekāṇḍāt kāṇḍābhyām kāṇḍebhyaḥ
Genitivekāṇḍasya kāṇḍayoḥ kāṇḍānām
Locativekāṇḍe kāṇḍayoḥ kāṇḍeṣu

Compound kāṇḍa -

Adverb -kāṇḍam -kāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria