Declension table of kāṇḍa

Deva

MasculineSingularDualPlural
Nominativekāṇḍaḥ kāṇḍau kāṇḍāḥ
Vocativekāṇḍa kāṇḍau kāṇḍāḥ
Accusativekāṇḍam kāṇḍau kāṇḍān
Instrumentalkāṇḍena kāṇḍābhyām kāṇḍaiḥ kāṇḍebhiḥ
Dativekāṇḍāya kāṇḍābhyām kāṇḍebhyaḥ
Ablativekāṇḍāt kāṇḍābhyām kāṇḍebhyaḥ
Genitivekāṇḍasya kāṇḍayoḥ kāṇḍānām
Locativekāṇḍe kāṇḍayoḥ kāṇḍeṣu

Compound kāṇḍa -

Adverb -kāṇḍam -kāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria