Declension table of ?kāṃsyopadohana

Deva

NeuterSingularDualPlural
Nominativekāṃsyopadohanam kāṃsyopadohane kāṃsyopadohanāni
Vocativekāṃsyopadohana kāṃsyopadohane kāṃsyopadohanāni
Accusativekāṃsyopadohanam kāṃsyopadohane kāṃsyopadohanāni
Instrumentalkāṃsyopadohanena kāṃsyopadohanābhyām kāṃsyopadohanaiḥ
Dativekāṃsyopadohanāya kāṃsyopadohanābhyām kāṃsyopadohanebhyaḥ
Ablativekāṃsyopadohanāt kāṃsyopadohanābhyām kāṃsyopadohanebhyaḥ
Genitivekāṃsyopadohanasya kāṃsyopadohanayoḥ kāṃsyopadohanānām
Locativekāṃsyopadohane kāṃsyopadohanayoḥ kāṃsyopadohaneṣu

Compound kāṃsyopadohana -

Adverb -kāṃsyopadohanam -kāṃsyopadohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria