Declension table of ?kāṃsyopadohā

Deva

FeminineSingularDualPlural
Nominativekāṃsyopadohā kāṃsyopadohe kāṃsyopadohāḥ
Vocativekāṃsyopadohe kāṃsyopadohe kāṃsyopadohāḥ
Accusativekāṃsyopadohām kāṃsyopadohe kāṃsyopadohāḥ
Instrumentalkāṃsyopadohayā kāṃsyopadohābhyām kāṃsyopadohābhiḥ
Dativekāṃsyopadohāyai kāṃsyopadohābhyām kāṃsyopadohābhyaḥ
Ablativekāṃsyopadohāyāḥ kāṃsyopadohābhyām kāṃsyopadohābhyaḥ
Genitivekāṃsyopadohāyāḥ kāṃsyopadohayoḥ kāṃsyopadohānām
Locativekāṃsyopadohāyām kāṃsyopadohayoḥ kāṃsyopadohāsu

Adverb -kāṃsyopadoham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria