Declension table of ?kāṃsyatāla

Deva

MasculineSingularDualPlural
Nominativekāṃsyatālaḥ kāṃsyatālau kāṃsyatālāḥ
Vocativekāṃsyatāla kāṃsyatālau kāṃsyatālāḥ
Accusativekāṃsyatālam kāṃsyatālau kāṃsyatālān
Instrumentalkāṃsyatālena kāṃsyatālābhyām kāṃsyatālaiḥ kāṃsyatālebhiḥ
Dativekāṃsyatālāya kāṃsyatālābhyām kāṃsyatālebhyaḥ
Ablativekāṃsyatālāt kāṃsyatālābhyām kāṃsyatālebhyaḥ
Genitivekāṃsyatālasya kāṃsyatālayoḥ kāṃsyatālānām
Locativekāṃsyatāle kāṃsyatālayoḥ kāṃsyatāleṣu

Compound kāṃsyatāla -

Adverb -kāṃsyatālam -kāṃsyatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria