Declension table of ?kāṃsyanīla

Deva

NeuterSingularDualPlural
Nominativekāṃsyanīlam kāṃsyanīle kāṃsyanīlāni
Vocativekāṃsyanīla kāṃsyanīle kāṃsyanīlāni
Accusativekāṃsyanīlam kāṃsyanīle kāṃsyanīlāni
Instrumentalkāṃsyanīlena kāṃsyanīlābhyām kāṃsyanīlaiḥ
Dativekāṃsyanīlāya kāṃsyanīlābhyām kāṃsyanīlebhyaḥ
Ablativekāṃsyanīlāt kāṃsyanīlābhyām kāṃsyanīlebhyaḥ
Genitivekāṃsyanīlasya kāṃsyanīlayoḥ kāṃsyanīlānām
Locativekāṃsyanīle kāṃsyanīlayoḥ kāṃsyanīleṣu

Compound kāṃsyanīla -

Adverb -kāṃsyanīlam -kāṃsyanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria