Declension table of ?kāṃsyakāra

Deva

MasculineSingularDualPlural
Nominativekāṃsyakāraḥ kāṃsyakārau kāṃsyakārāḥ
Vocativekāṃsyakāra kāṃsyakārau kāṃsyakārāḥ
Accusativekāṃsyakāram kāṃsyakārau kāṃsyakārān
Instrumentalkāṃsyakāreṇa kāṃsyakārābhyām kāṃsyakāraiḥ kāṃsyakārebhiḥ
Dativekāṃsyakārāya kāṃsyakārābhyām kāṃsyakārebhyaḥ
Ablativekāṃsyakārāt kāṃsyakārābhyām kāṃsyakārebhyaḥ
Genitivekāṃsyakārasya kāṃsyakārayoḥ kāṃsyakārāṇām
Locativekāṃsyakāre kāṃsyakārayoḥ kāṃsyakāreṣu

Compound kāṃsyakāra -

Adverb -kāṃsyakāram -kāṃsyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria