Declension table of ?kāṃsyaka

Deva

NeuterSingularDualPlural
Nominativekāṃsyakam kāṃsyake kāṃsyakāni
Vocativekāṃsyaka kāṃsyake kāṃsyakāni
Accusativekāṃsyakam kāṃsyake kāṃsyakāni
Instrumentalkāṃsyakena kāṃsyakābhyām kāṃsyakaiḥ
Dativekāṃsyakāya kāṃsyakābhyām kāṃsyakebhyaḥ
Ablativekāṃsyakāt kāṃsyakābhyām kāṃsyakebhyaḥ
Genitivekāṃsyakasya kāṃsyakayoḥ kāṃsyakānām
Locativekāṃsyake kāṃsyakayoḥ kāṃsyakeṣu

Compound kāṃsyaka -

Adverb -kāṃsyakam -kāṃsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria