Declension table of ?kāṃsyaja

Deva

NeuterSingularDualPlural
Nominativekāṃsyajam kāṃsyaje kāṃsyajāni
Vocativekāṃsyaja kāṃsyaje kāṃsyajāni
Accusativekāṃsyajam kāṃsyaje kāṃsyajāni
Instrumentalkāṃsyajena kāṃsyajābhyām kāṃsyajaiḥ
Dativekāṃsyajāya kāṃsyajābhyām kāṃsyajebhyaḥ
Ablativekāṃsyajāt kāṃsyajābhyām kāṃsyajebhyaḥ
Genitivekāṃsyajasya kāṃsyajayoḥ kāṃsyajānām
Locativekāṃsyaje kāṃsyajayoḥ kāṃsyajeṣu

Compound kāṃsyaja -

Adverb -kāṃsyajam -kāṃsyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria