Declension table of ?kāṃsyadohanā

Deva

FeminineSingularDualPlural
Nominativekāṃsyadohanā kāṃsyadohane kāṃsyadohanāḥ
Vocativekāṃsyadohane kāṃsyadohane kāṃsyadohanāḥ
Accusativekāṃsyadohanām kāṃsyadohane kāṃsyadohanāḥ
Instrumentalkāṃsyadohanayā kāṃsyadohanābhyām kāṃsyadohanābhiḥ
Dativekāṃsyadohanāyai kāṃsyadohanābhyām kāṃsyadohanābhyaḥ
Ablativekāṃsyadohanāyāḥ kāṃsyadohanābhyām kāṃsyadohanābhyaḥ
Genitivekāṃsyadohanāyāḥ kāṃsyadohanayoḥ kāṃsyadohanānām
Locativekāṃsyadohanāyām kāṃsyadohanayoḥ kāṃsyadohanāsu

Adverb -kāṃsyadohanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria