Declension table of ?kāṃsyadohana

Deva

NeuterSingularDualPlural
Nominativekāṃsyadohanam kāṃsyadohane kāṃsyadohanāni
Vocativekāṃsyadohana kāṃsyadohane kāṃsyadohanāni
Accusativekāṃsyadohanam kāṃsyadohane kāṃsyadohanāni
Instrumentalkāṃsyadohanena kāṃsyadohanābhyām kāṃsyadohanaiḥ
Dativekāṃsyadohanāya kāṃsyadohanābhyām kāṃsyadohanebhyaḥ
Ablativekāṃsyadohanāt kāṃsyadohanābhyām kāṃsyadohanebhyaḥ
Genitivekāṃsyadohanasya kāṃsyadohanayoḥ kāṃsyadohanānām
Locativekāṃsyadohane kāṃsyadohanayoḥ kāṃsyadohaneṣu

Compound kāṃsyadohana -

Adverb -kāṃsyadohanam -kāṃsyadohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria