Declension table of ?kāṃsyadohā

Deva

FeminineSingularDualPlural
Nominativekāṃsyadohā kāṃsyadohe kāṃsyadohāḥ
Vocativekāṃsyadohe kāṃsyadohe kāṃsyadohāḥ
Accusativekāṃsyadohām kāṃsyadohe kāṃsyadohāḥ
Instrumentalkāṃsyadohayā kāṃsyadohābhyām kāṃsyadohābhiḥ
Dativekāṃsyadohāyai kāṃsyadohābhyām kāṃsyadohābhyaḥ
Ablativekāṃsyadohāyāḥ kāṃsyadohābhyām kāṃsyadohābhyaḥ
Genitivekāṃsyadohāyāḥ kāṃsyadohayoḥ kāṃsyadohānām
Locativekāṃsyadohāyām kāṃsyadohayoḥ kāṃsyadohāsu

Adverb -kāṃsyadoham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria