Declension table of ?kāṃsyadoha

Deva

NeuterSingularDualPlural
Nominativekāṃsyadoham kāṃsyadohe kāṃsyadohāni
Vocativekāṃsyadoha kāṃsyadohe kāṃsyadohāni
Accusativekāṃsyadoham kāṃsyadohe kāṃsyadohāni
Instrumentalkāṃsyadohena kāṃsyadohābhyām kāṃsyadohaiḥ
Dativekāṃsyadohāya kāṃsyadohābhyām kāṃsyadohebhyaḥ
Ablativekāṃsyadohāt kāṃsyadohābhyām kāṃsyadohebhyaḥ
Genitivekāṃsyadohasya kāṃsyadohayoḥ kāṃsyadohānām
Locativekāṃsyadohe kāṃsyadohayoḥ kāṃsyadoheṣu

Compound kāṃsyadoha -

Adverb -kāṃsyadoham -kāṃsyadohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria