Declension table of ?kāṃsyābha

Deva

NeuterSingularDualPlural
Nominativekāṃsyābham kāṃsyābhe kāṃsyābhāni
Vocativekāṃsyābha kāṃsyābhe kāṃsyābhāni
Accusativekāṃsyābham kāṃsyābhe kāṃsyābhāni
Instrumentalkāṃsyābhena kāṃsyābhābhyām kāṃsyābhaiḥ
Dativekāṃsyābhāya kāṃsyābhābhyām kāṃsyābhebhyaḥ
Ablativekāṃsyābhāt kāṃsyābhābhyām kāṃsyābhebhyaḥ
Genitivekāṃsyābhasya kāṃsyābhayoḥ kāṃsyābhānām
Locativekāṃsyābhe kāṃsyābhayoḥ kāṃsyābheṣu

Compound kāṃsyābha -

Adverb -kāṃsyābham -kāṃsyābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria