Declension table of ?kāṃsyābha

Deva

MasculineSingularDualPlural
Nominativekāṃsyābhaḥ kāṃsyābhau kāṃsyābhāḥ
Vocativekāṃsyābha kāṃsyābhau kāṃsyābhāḥ
Accusativekāṃsyābham kāṃsyābhau kāṃsyābhān
Instrumentalkāṃsyābhena kāṃsyābhābhyām kāṃsyābhaiḥ kāṃsyābhebhiḥ
Dativekāṃsyābhāya kāṃsyābhābhyām kāṃsyābhebhyaḥ
Ablativekāṃsyābhāt kāṃsyābhābhyām kāṃsyābhebhyaḥ
Genitivekāṃsyābhasya kāṃsyābhayoḥ kāṃsyābhānām
Locativekāṃsyābhe kāṃsyābhayoḥ kāṃsyābheṣu

Compound kāṃsyābha -

Adverb -kāṃsyābham -kāṃsyābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria