Declension table of ?kāṃsa

Deva

NeuterSingularDualPlural
Nominativekāṃsam kāṃse kāṃsāni
Vocativekāṃsa kāṃse kāṃsāni
Accusativekāṃsam kāṃse kāṃsāni
Instrumentalkāṃsena kāṃsābhyām kāṃsaiḥ
Dativekāṃsāya kāṃsābhyām kāṃsebhyaḥ
Ablativekāṃsāt kāṃsābhyām kāṃsebhyaḥ
Genitivekāṃsasya kāṃsayoḥ kāṃsānām
Locativekāṃse kāṃsayoḥ kāṃseṣu

Compound kāṃsa -

Adverb -kāṃsam -kāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria