Declension table of ?kāṃsa

Deva

MasculineSingularDualPlural
Nominativekāṃsaḥ kāṃsau kāṃsāḥ
Vocativekāṃsa kāṃsau kāṃsāḥ
Accusativekāṃsam kāṃsau kāṃsān
Instrumentalkāṃsena kāṃsābhyām kāṃsaiḥ kāṃsebhiḥ
Dativekāṃsāya kāṃsābhyām kāṃsebhyaḥ
Ablativekāṃsāt kāṃsābhyām kāṃsebhyaḥ
Genitivekāṃsasya kāṃsayoḥ kāṃsānām
Locativekāṃse kāṃsayoḥ kāṃseṣu

Compound kāṃsa -

Adverb -kāṃsam -kāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria