Declension table of ?kāndama

Deva

MasculineSingularDualPlural
Nominativekāndamaḥ kāndamau kāndamāḥ
Vocativekāndama kāndamau kāndamāḥ
Accusativekāndamam kāndamau kāndamān
Instrumentalkāndamena kāndamābhyām kāndamaiḥ kāndamebhiḥ
Dativekāndamāya kāndamābhyām kāndamebhyaḥ
Ablativekāndamāt kāndamābhyām kāndamebhyaḥ
Genitivekāndamasya kāndamayoḥ kāndamānām
Locativekāndame kāndamayoḥ kāndameṣu

Compound kāndama -

Adverb -kāndamam -kāndamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria