Declension table of ?kaṭuśṛṅga

Deva

NeuterSingularDualPlural
Nominativekaṭuśṛṅgam kaṭuśṛṅge kaṭuśṛṅgāṇi
Vocativekaṭuśṛṅga kaṭuśṛṅge kaṭuśṛṅgāṇi
Accusativekaṭuśṛṅgam kaṭuśṛṅge kaṭuśṛṅgāṇi
Instrumentalkaṭuśṛṅgeṇa kaṭuśṛṅgābhyām kaṭuśṛṅgaiḥ
Dativekaṭuśṛṅgāya kaṭuśṛṅgābhyām kaṭuśṛṅgebhyaḥ
Ablativekaṭuśṛṅgāt kaṭuśṛṅgābhyām kaṭuśṛṅgebhyaḥ
Genitivekaṭuśṛṅgasya kaṭuśṛṅgayoḥ kaṭuśṛṅgāṇām
Locativekaṭuśṛṅge kaṭuśṛṅgayoḥ kaṭuśṛṅgeṣu

Compound kaṭuśṛṅga -

Adverb -kaṭuśṛṅgam -kaṭuśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria