Declension table of ?kaṭuvipāka

Deva

NeuterSingularDualPlural
Nominativekaṭuvipākam kaṭuvipāke kaṭuvipākāni
Vocativekaṭuvipāka kaṭuvipāke kaṭuvipākāni
Accusativekaṭuvipākam kaṭuvipāke kaṭuvipākāni
Instrumentalkaṭuvipākena kaṭuvipākābhyām kaṭuvipākaiḥ
Dativekaṭuvipākāya kaṭuvipākābhyām kaṭuvipākebhyaḥ
Ablativekaṭuvipākāt kaṭuvipākābhyām kaṭuvipākebhyaḥ
Genitivekaṭuvipākasya kaṭuvipākayoḥ kaṭuvipākānām
Locativekaṭuvipāke kaṭuvipākayoḥ kaṭuvipākeṣu

Compound kaṭuvipāka -

Adverb -kaṭuvipākam -kaṭuvipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria