Declension table of ?kaṭuvipāka

Deva

MasculineSingularDualPlural
Nominativekaṭuvipākaḥ kaṭuvipākau kaṭuvipākāḥ
Vocativekaṭuvipāka kaṭuvipākau kaṭuvipākāḥ
Accusativekaṭuvipākam kaṭuvipākau kaṭuvipākān
Instrumentalkaṭuvipākena kaṭuvipākābhyām kaṭuvipākaiḥ kaṭuvipākebhiḥ
Dativekaṭuvipākāya kaṭuvipākābhyām kaṭuvipākebhyaḥ
Ablativekaṭuvipākāt kaṭuvipākābhyām kaṭuvipākebhyaḥ
Genitivekaṭuvipākasya kaṭuvipākayoḥ kaṭuvipākānām
Locativekaṭuvipāke kaṭuvipākayoḥ kaṭuvipākeṣu

Compound kaṭuvipāka -

Adverb -kaṭuvipākam -kaṭuvipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria