Declension table of ?kaṭuvārttākī

Deva

FeminineSingularDualPlural
Nominativekaṭuvārttākī kaṭuvārttākyau kaṭuvārttākyaḥ
Vocativekaṭuvārttāki kaṭuvārttākyau kaṭuvārttākyaḥ
Accusativekaṭuvārttākīm kaṭuvārttākyau kaṭuvārttākīḥ
Instrumentalkaṭuvārttākyā kaṭuvārttākībhyām kaṭuvārttākībhiḥ
Dativekaṭuvārttākyai kaṭuvārttākībhyām kaṭuvārttākībhyaḥ
Ablativekaṭuvārttākyāḥ kaṭuvārttākībhyām kaṭuvārttākībhyaḥ
Genitivekaṭuvārttākyāḥ kaṭuvārttākyoḥ kaṭuvārttākīnām
Locativekaṭuvārttākyām kaṭuvārttākyoḥ kaṭuvārttākīṣu

Compound kaṭuvārttāki - kaṭuvārttākī -

Adverb -kaṭuvārttāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria