Declension table of ?kaṭūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaṭūṣaṇam kaṭūṣaṇe kaṭūṣaṇāni
Vocativekaṭūṣaṇa kaṭūṣaṇe kaṭūṣaṇāni
Accusativekaṭūṣaṇam kaṭūṣaṇe kaṭūṣaṇāni
Instrumentalkaṭūṣaṇena kaṭūṣaṇābhyām kaṭūṣaṇaiḥ
Dativekaṭūṣaṇāya kaṭūṣaṇābhyām kaṭūṣaṇebhyaḥ
Ablativekaṭūṣaṇāt kaṭūṣaṇābhyām kaṭūṣaṇebhyaḥ
Genitivekaṭūṣaṇasya kaṭūṣaṇayoḥ kaṭūṣaṇānām
Locativekaṭūṣaṇe kaṭūṣaṇayoḥ kaṭūṣaṇeṣu

Compound kaṭūṣaṇa -

Adverb -kaṭūṣaṇam -kaṭūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria