Declension table of ?kaṭutuṇḍikā

Deva

FeminineSingularDualPlural
Nominativekaṭutuṇḍikā kaṭutuṇḍike kaṭutuṇḍikāḥ
Vocativekaṭutuṇḍike kaṭutuṇḍike kaṭutuṇḍikāḥ
Accusativekaṭutuṇḍikām kaṭutuṇḍike kaṭutuṇḍikāḥ
Instrumentalkaṭutuṇḍikayā kaṭutuṇḍikābhyām kaṭutuṇḍikābhiḥ
Dativekaṭutuṇḍikāyai kaṭutuṇḍikābhyām kaṭutuṇḍikābhyaḥ
Ablativekaṭutuṇḍikāyāḥ kaṭutuṇḍikābhyām kaṭutuṇḍikābhyaḥ
Genitivekaṭutuṇḍikāyāḥ kaṭutuṇḍikayoḥ kaṭutuṇḍikānām
Locativekaṭutuṇḍikāyām kaṭutuṇḍikayoḥ kaṭutuṇḍikāsu

Adverb -kaṭutuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria