Declension table of ?kaṭutuṇḍī

Deva

FeminineSingularDualPlural
Nominativekaṭutuṇḍī kaṭutuṇḍyau kaṭutuṇḍyaḥ
Vocativekaṭutuṇḍi kaṭutuṇḍyau kaṭutuṇḍyaḥ
Accusativekaṭutuṇḍīm kaṭutuṇḍyau kaṭutuṇḍīḥ
Instrumentalkaṭutuṇḍyā kaṭutuṇḍībhyām kaṭutuṇḍībhiḥ
Dativekaṭutuṇḍyai kaṭutuṇḍībhyām kaṭutuṇḍībhyaḥ
Ablativekaṭutuṇḍyāḥ kaṭutuṇḍībhyām kaṭutuṇḍībhyaḥ
Genitivekaṭutuṇḍyāḥ kaṭutuṇḍyoḥ kaṭutuṇḍīnām
Locativekaṭutuṇḍyām kaṭutuṇḍyoḥ kaṭutuṇḍīṣu

Compound kaṭutuṇḍi - kaṭutuṇḍī -

Adverb -kaṭutuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria