Declension table of ?kaṭutā

Deva

FeminineSingularDualPlural
Nominativekaṭutā kaṭute kaṭutāḥ
Vocativekaṭute kaṭute kaṭutāḥ
Accusativekaṭutām kaṭute kaṭutāḥ
Instrumentalkaṭutayā kaṭutābhyām kaṭutābhiḥ
Dativekaṭutāyai kaṭutābhyām kaṭutābhyaḥ
Ablativekaṭutāyāḥ kaṭutābhyām kaṭutābhyaḥ
Genitivekaṭutāyāḥ kaṭutayoḥ kaṭutānām
Locativekaṭutāyām kaṭutayoḥ kaṭutāsu

Adverb -kaṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria