Declension table of ?kaṭurohiṇikā

Deva

FeminineSingularDualPlural
Nominativekaṭurohiṇikā kaṭurohiṇike kaṭurohiṇikāḥ
Vocativekaṭurohiṇike kaṭurohiṇike kaṭurohiṇikāḥ
Accusativekaṭurohiṇikām kaṭurohiṇike kaṭurohiṇikāḥ
Instrumentalkaṭurohiṇikayā kaṭurohiṇikābhyām kaṭurohiṇikābhiḥ
Dativekaṭurohiṇikāyai kaṭurohiṇikābhyām kaṭurohiṇikābhyaḥ
Ablativekaṭurohiṇikāyāḥ kaṭurohiṇikābhyām kaṭurohiṇikābhyaḥ
Genitivekaṭurohiṇikāyāḥ kaṭurohiṇikayoḥ kaṭurohiṇikānām
Locativekaṭurohiṇikāyām kaṭurohiṇikayoḥ kaṭurohiṇikāsu

Adverb -kaṭurohiṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria