Declension table of ?kaṭupākin

Deva

MasculineSingularDualPlural
Nominativekaṭupākī kaṭupākinau kaṭupākinaḥ
Vocativekaṭupākin kaṭupākinau kaṭupākinaḥ
Accusativekaṭupākinam kaṭupākinau kaṭupākinaḥ
Instrumentalkaṭupākinā kaṭupākibhyām kaṭupākibhiḥ
Dativekaṭupākine kaṭupākibhyām kaṭupākibhyaḥ
Ablativekaṭupākinaḥ kaṭupākibhyām kaṭupākibhyaḥ
Genitivekaṭupākinaḥ kaṭupākinoḥ kaṭupākinām
Locativekaṭupākini kaṭupākinoḥ kaṭupākiṣu

Compound kaṭupāki -

Adverb -kaṭupāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria