Declension table of ?kaṭuniṣpāva

Deva

MasculineSingularDualPlural
Nominativekaṭuniṣpāvaḥ kaṭuniṣpāvau kaṭuniṣpāvāḥ
Vocativekaṭuniṣpāva kaṭuniṣpāvau kaṭuniṣpāvāḥ
Accusativekaṭuniṣpāvam kaṭuniṣpāvau kaṭuniṣpāvān
Instrumentalkaṭuniṣpāveṇa kaṭuniṣpāvābhyām kaṭuniṣpāvaiḥ kaṭuniṣpāvebhiḥ
Dativekaṭuniṣpāvāya kaṭuniṣpāvābhyām kaṭuniṣpāvebhyaḥ
Ablativekaṭuniṣpāvāt kaṭuniṣpāvābhyām kaṭuniṣpāvebhyaḥ
Genitivekaṭuniṣpāvasya kaṭuniṣpāvayoḥ kaṭuniṣpāvāṇām
Locativekaṭuniṣpāve kaṭuniṣpāvayoḥ kaṭuniṣpāveṣu

Compound kaṭuniṣpāva -

Adverb -kaṭuniṣpāvam -kaṭuniṣpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria