Declension table of ?kaṭumūla

Deva

NeuterSingularDualPlural
Nominativekaṭumūlam kaṭumūle kaṭumūlāni
Vocativekaṭumūla kaṭumūle kaṭumūlāni
Accusativekaṭumūlam kaṭumūle kaṭumūlāni
Instrumentalkaṭumūlena kaṭumūlābhyām kaṭumūlaiḥ
Dativekaṭumūlāya kaṭumūlābhyām kaṭumūlebhyaḥ
Ablativekaṭumūlāt kaṭumūlābhyām kaṭumūlebhyaḥ
Genitivekaṭumūlasya kaṭumūlayoḥ kaṭumūlānām
Locativekaṭumūle kaṭumūlayoḥ kaṭumūleṣu

Compound kaṭumūla -

Adverb -kaṭumūlam -kaṭumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria