Declension table of ?kaṭukvāṇa

Deva

MasculineSingularDualPlural
Nominativekaṭukvāṇaḥ kaṭukvāṇau kaṭukvāṇāḥ
Vocativekaṭukvāṇa kaṭukvāṇau kaṭukvāṇāḥ
Accusativekaṭukvāṇam kaṭukvāṇau kaṭukvāṇān
Instrumentalkaṭukvāṇena kaṭukvāṇābhyām kaṭukvāṇaiḥ kaṭukvāṇebhiḥ
Dativekaṭukvāṇāya kaṭukvāṇābhyām kaṭukvāṇebhyaḥ
Ablativekaṭukvāṇāt kaṭukvāṇābhyām kaṭukvāṇebhyaḥ
Genitivekaṭukvāṇasya kaṭukvāṇayoḥ kaṭukvāṇānām
Locativekaṭukvāṇe kaṭukvāṇayoḥ kaṭukvāṇeṣu

Compound kaṭukvāṇa -

Adverb -kaṭukvāṇam -kaṭukvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria