Declension table of ?kaṭukīṭa

Deva

MasculineSingularDualPlural
Nominativekaṭukīṭaḥ kaṭukīṭau kaṭukīṭāḥ
Vocativekaṭukīṭa kaṭukīṭau kaṭukīṭāḥ
Accusativekaṭukīṭam kaṭukīṭau kaṭukīṭān
Instrumentalkaṭukīṭena kaṭukīṭābhyām kaṭukīṭaiḥ kaṭukīṭebhiḥ
Dativekaṭukīṭāya kaṭukīṭābhyām kaṭukīṭebhyaḥ
Ablativekaṭukīṭāt kaṭukīṭābhyām kaṭukīṭebhyaḥ
Genitivekaṭukīṭasya kaṭukīṭayoḥ kaṭukīṭānām
Locativekaṭukīṭe kaṭukīṭayoḥ kaṭukīṭeṣu

Compound kaṭukīṭa -

Adverb -kaṭukīṭam -kaṭukīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria