Declension table of ?kaṭukaviṭapa

Deva

MasculineSingularDualPlural
Nominativekaṭukaviṭapaḥ kaṭukaviṭapau kaṭukaviṭapāḥ
Vocativekaṭukaviṭapa kaṭukaviṭapau kaṭukaviṭapāḥ
Accusativekaṭukaviṭapam kaṭukaviṭapau kaṭukaviṭapān
Instrumentalkaṭukaviṭapena kaṭukaviṭapābhyām kaṭukaviṭapaiḥ kaṭukaviṭapebhiḥ
Dativekaṭukaviṭapāya kaṭukaviṭapābhyām kaṭukaviṭapebhyaḥ
Ablativekaṭukaviṭapāt kaṭukaviṭapābhyām kaṭukaviṭapebhyaḥ
Genitivekaṭukaviṭapasya kaṭukaviṭapayoḥ kaṭukaviṭapānām
Locativekaṭukaviṭape kaṭukaviṭapayoḥ kaṭukaviṭapeṣu

Compound kaṭukaviṭapa -

Adverb -kaṭukaviṭapam -kaṭukaviṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria