Declension table of ?kaṭukarohiṇī

Deva

FeminineSingularDualPlural
Nominativekaṭukarohiṇī kaṭukarohiṇyau kaṭukarohiṇyaḥ
Vocativekaṭukarohiṇi kaṭukarohiṇyau kaṭukarohiṇyaḥ
Accusativekaṭukarohiṇīm kaṭukarohiṇyau kaṭukarohiṇīḥ
Instrumentalkaṭukarohiṇyā kaṭukarohiṇībhyām kaṭukarohiṇībhiḥ
Dativekaṭukarohiṇyai kaṭukarohiṇībhyām kaṭukarohiṇībhyaḥ
Ablativekaṭukarohiṇyāḥ kaṭukarohiṇībhyām kaṭukarohiṇībhyaḥ
Genitivekaṭukarohiṇyāḥ kaṭukarohiṇyoḥ kaṭukarohiṇīnām
Locativekaṭukarohiṇyām kaṭukarohiṇyoḥ kaṭukarohiṇīṣu

Compound kaṭukarohiṇi - kaṭukarohiṇī -

Adverb -kaṭukarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria