Declension table of ?kaṭukaphala

Deva

NeuterSingularDualPlural
Nominativekaṭukaphalam kaṭukaphale kaṭukaphalāni
Vocativekaṭukaphala kaṭukaphale kaṭukaphalāni
Accusativekaṭukaphalam kaṭukaphale kaṭukaphalāni
Instrumentalkaṭukaphalena kaṭukaphalābhyām kaṭukaphalaiḥ
Dativekaṭukaphalāya kaṭukaphalābhyām kaṭukaphalebhyaḥ
Ablativekaṭukaphalāt kaṭukaphalābhyām kaṭukaphalebhyaḥ
Genitivekaṭukaphalasya kaṭukaphalayoḥ kaṭukaphalānām
Locativekaṭukaphale kaṭukaphalayoḥ kaṭukaphaleṣu

Compound kaṭukaphala -

Adverb -kaṭukaphalam -kaṭukaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria