Declension table of ?kaṭukabhakṣin

Deva

NeuterSingularDualPlural
Nominativekaṭukabhakṣi kaṭukabhakṣiṇī kaṭukabhakṣīṇi
Vocativekaṭukabhakṣin kaṭukabhakṣi kaṭukabhakṣiṇī kaṭukabhakṣīṇi
Accusativekaṭukabhakṣi kaṭukabhakṣiṇī kaṭukabhakṣīṇi
Instrumentalkaṭukabhakṣiṇā kaṭukabhakṣibhyām kaṭukabhakṣibhiḥ
Dativekaṭukabhakṣiṇe kaṭukabhakṣibhyām kaṭukabhakṣibhyaḥ
Ablativekaṭukabhakṣiṇaḥ kaṭukabhakṣibhyām kaṭukabhakṣibhyaḥ
Genitivekaṭukabhakṣiṇaḥ kaṭukabhakṣiṇoḥ kaṭukabhakṣiṇām
Locativekaṭukabhakṣiṇi kaṭukabhakṣiṇoḥ kaṭukabhakṣiṣu

Compound kaṭukabhakṣi -

Adverb -kaṭukabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria