Declension table of ?kaṭukabhakṣin

Deva

MasculineSingularDualPlural
Nominativekaṭukabhakṣī kaṭukabhakṣiṇau kaṭukabhakṣiṇaḥ
Vocativekaṭukabhakṣin kaṭukabhakṣiṇau kaṭukabhakṣiṇaḥ
Accusativekaṭukabhakṣiṇam kaṭukabhakṣiṇau kaṭukabhakṣiṇaḥ
Instrumentalkaṭukabhakṣiṇā kaṭukabhakṣibhyām kaṭukabhakṣibhiḥ
Dativekaṭukabhakṣiṇe kaṭukabhakṣibhyām kaṭukabhakṣibhyaḥ
Ablativekaṭukabhakṣiṇaḥ kaṭukabhakṣibhyām kaṭukabhakṣibhyaḥ
Genitivekaṭukabhakṣiṇaḥ kaṭukabhakṣiṇoḥ kaṭukabhakṣiṇām
Locativekaṭukabhakṣiṇi kaṭukabhakṣiṇoḥ kaṭukabhakṣiṣu

Compound kaṭukabhakṣi -

Adverb -kaṭukabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria