Declension table of ?kaṭukāñjanī

Deva

FeminineSingularDualPlural
Nominativekaṭukāñjanī kaṭukāñjanyau kaṭukāñjanyaḥ
Vocativekaṭukāñjani kaṭukāñjanyau kaṭukāñjanyaḥ
Accusativekaṭukāñjanīm kaṭukāñjanyau kaṭukāñjanīḥ
Instrumentalkaṭukāñjanyā kaṭukāñjanībhyām kaṭukāñjanībhiḥ
Dativekaṭukāñjanyai kaṭukāñjanībhyām kaṭukāñjanībhyaḥ
Ablativekaṭukāñjanyāḥ kaṭukāñjanībhyām kaṭukāñjanībhyaḥ
Genitivekaṭukāñjanyāḥ kaṭukāñjanyoḥ kaṭukāñjanīnām
Locativekaṭukāñjanyām kaṭukāñjanyoḥ kaṭukāñjanīṣu

Compound kaṭukāñjani - kaṭukāñjanī -

Adverb -kaṭukāñjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria