Declension table of ?kaṭukārohiṇī

Deva

FeminineSingularDualPlural
Nominativekaṭukārohiṇī kaṭukārohiṇyau kaṭukārohiṇyaḥ
Vocativekaṭukārohiṇi kaṭukārohiṇyau kaṭukārohiṇyaḥ
Accusativekaṭukārohiṇīm kaṭukārohiṇyau kaṭukārohiṇīḥ
Instrumentalkaṭukārohiṇyā kaṭukārohiṇībhyām kaṭukārohiṇībhiḥ
Dativekaṭukārohiṇyai kaṭukārohiṇībhyām kaṭukārohiṇībhyaḥ
Ablativekaṭukārohiṇyāḥ kaṭukārohiṇībhyām kaṭukārohiṇībhyaḥ
Genitivekaṭukārohiṇyāḥ kaṭukārohiṇyoḥ kaṭukārohiṇīnām
Locativekaṭukārohiṇyām kaṭukārohiṇyoḥ kaṭukārohiṇīṣu

Compound kaṭukārohiṇi - kaṭukārohiṇī -

Adverb -kaṭukārohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria