Declension table of ?kaṭuja

Deva

MasculineSingularDualPlural
Nominativekaṭujaḥ kaṭujau kaṭujāḥ
Vocativekaṭuja kaṭujau kaṭujāḥ
Accusativekaṭujam kaṭujau kaṭujān
Instrumentalkaṭujena kaṭujābhyām kaṭujaiḥ kaṭujebhiḥ
Dativekaṭujāya kaṭujābhyām kaṭujebhyaḥ
Ablativekaṭujāt kaṭujābhyām kaṭujebhyaḥ
Genitivekaṭujasya kaṭujayoḥ kaṭujānām
Locativekaṭuje kaṭujayoḥ kaṭujeṣu

Compound kaṭuja -

Adverb -kaṭujam -kaṭujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria