Declension table of ?kaṭuṅkatā

Deva

FeminineSingularDualPlural
Nominativekaṭuṅkatā kaṭuṅkate kaṭuṅkatāḥ
Vocativekaṭuṅkate kaṭuṅkate kaṭuṅkatāḥ
Accusativekaṭuṅkatām kaṭuṅkate kaṭuṅkatāḥ
Instrumentalkaṭuṅkatayā kaṭuṅkatābhyām kaṭuṅkatābhiḥ
Dativekaṭuṅkatāyai kaṭuṅkatābhyām kaṭuṅkatābhyaḥ
Ablativekaṭuṅkatāyāḥ kaṭuṅkatābhyām kaṭuṅkatābhyaḥ
Genitivekaṭuṅkatāyāḥ kaṭuṅkatayoḥ kaṭuṅkatānām
Locativekaṭuṅkatāyām kaṭuṅkatayoḥ kaṭuṅkatāsu

Adverb -kaṭuṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria