Declension table of ?kaṭubhadra

Deva

MasculineSingularDualPlural
Nominativekaṭubhadraḥ kaṭubhadrau kaṭubhadrāḥ
Vocativekaṭubhadra kaṭubhadrau kaṭubhadrāḥ
Accusativekaṭubhadram kaṭubhadrau kaṭubhadrān
Instrumentalkaṭubhadreṇa kaṭubhadrābhyām kaṭubhadraiḥ kaṭubhadrebhiḥ
Dativekaṭubhadrāya kaṭubhadrābhyām kaṭubhadrebhyaḥ
Ablativekaṭubhadrāt kaṭubhadrābhyām kaṭubhadrebhyaḥ
Genitivekaṭubhadrasya kaṭubhadrayoḥ kaṭubhadrāṇām
Locativekaṭubhadre kaṭubhadrayoḥ kaṭubhadreṣu

Compound kaṭubhadra -

Adverb -kaṭubhadram -kaṭubhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria