Declension table of ?kaṭubhāṣitā

Deva

FeminineSingularDualPlural
Nominativekaṭubhāṣitā kaṭubhāṣite kaṭubhāṣitāḥ
Vocativekaṭubhāṣite kaṭubhāṣite kaṭubhāṣitāḥ
Accusativekaṭubhāṣitām kaṭubhāṣite kaṭubhāṣitāḥ
Instrumentalkaṭubhāṣitayā kaṭubhāṣitābhyām kaṭubhāṣitābhiḥ
Dativekaṭubhāṣitāyai kaṭubhāṣitābhyām kaṭubhāṣitābhyaḥ
Ablativekaṭubhāṣitāyāḥ kaṭubhāṣitābhyām kaṭubhāṣitābhyaḥ
Genitivekaṭubhāṣitāyāḥ kaṭubhāṣitayoḥ kaṭubhāṣitānām
Locativekaṭubhāṣitāyām kaṭubhāṣitayoḥ kaṭubhāṣitāsu

Adverb -kaṭubhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria